Ram Raksha Stotram Lyrics - Anuradha Paudwal

Ram Raksha Stotra Lyrics (श्री राम रक्षा स्तोत्रम्:) - Anuradha Paudwal 

ram-raksha-stotra-lyrics-anuradha-paudwal
Ram-Raksha-Stotram  Anuradha-paudwal

Shri Ram Raksha Stotram Lyrics - Anuradha Paudwal

Shri Ram Raksha Stotram lyrics in Hindi and Hinglish (English), This Shri Ram Stotram is sung by Anuradha Paudwal, Lyrics are Traditional.

Bhajan Credits

Bhakti Song : Ram Raksha Stotra Lyrics

Album: Ram Raksha Stotra Stuti And Bhajan

Singer : Anuradha Paudwal

God Shri Ram

Label : T-Series


Shri Ram Raksha Stotram Hindi Font Lyrics


श्रीगणेशायनमः।

अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः |

श्री सीतारामचंद्रो देवता |

अनुष्टुप छंदः। सीता शक्तिः |

श्रीमान हनुमान कीलकम |

श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः |


|| अथ ध्यानम्‌: ||

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,

पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम |

वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,

रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम |


|| राम रक्षा स्तोत्रम्: ||


चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥


ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥


सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥


रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥


कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥


जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥


करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥


सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥


जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।

पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥


एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥


पातालभूतल व्योम चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥


रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।

नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥


जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥


वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।

अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥


आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥


आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥


तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥


फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥


शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥


आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥


सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥


रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥


वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥


इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥


रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥


रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥


रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥


श्रीराम राम रघुनन्दनराम राम,

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम,

श्रीराम राम शरणं भव राम राम ॥28॥


श्रीराम चन्द्रचरणौ मनसा स्मरामि,

श्रीराम चंद्रचरणौ वचसा गृणामि ।

श्रीराम चन्द्रचरणौ शिरसा नमामि,

श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥


माता रामो मत्पिता रामचन्द्रः स्वामी,

रामो मत्सखा रामचन्द्रः ।

सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,

जाने नैव जाने न जाने ॥30॥


दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥


लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥


मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।

वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥


कूजन्तं रामरामेति मधुरं मधुराक्षरम ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥


आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥


भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते,

रामं रमेशं भजे रामेणाभिहता,

निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं,

रामस्य दासोस्म्यहं रामे चित्तलयः,

सदा भवतु मे भो राम मामुद्धराः ॥37॥


राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥


Ram Raksha Stotram Hinglish Lyrics


Ram Raksha Stotra Lyrics in English


Shri Ganeshaaya Namaha |

Asya Shri Rama Raksha stotra mantrasya |

Budha Koushika Rushi-hi |

Shri Seeta Ramachandro devataa |

Anushtup Chanda-ha | Seeta shakti-hi |

Srimad Hanumaan-a Keelakam-m |

Shri Seeta Ramachando preetyarte jape viniyoga-ha ||


|| Aththa Dhyanam ||


Dhyaye daajaanu baahum dhruta shara danusham badra padma sanastham |

Peetham vaaso vasaanam navakamala dala spardhi netram prasannam ||

Vaaman-karuDa Sita muka kamala mila lochanam neera daabam |

Naanaa lankaara deeptham dadha tamuru jataa mandanam Ramachandram ||


|| Shri Ram Raksha Stotram ||


Charitham Raghunaathasya shatha koti pravistaram |

Ekaika maksharam pumsaam maha paataka naashanam ||1||


Dhyatva neelotpala Shyamam Ramam raajiva lochanam |

Jaanaki Lakshmano pethaam jata mukuta manditham ||2||


SaasitUna dhanurbaana paanim naktham charaantakam |

Svaleelaya jagatraatu maavirbhUta majam vibhum ||3||


Ramaraksham patetpradnya-ha paapagneem sarvakaamadham |

Shiro me Raghava-h paatu bhaalam dasharathaatmaja-ha ||4||


Kausalyeyo drushau paathu Vishwamitra priya-h shrutee |

Ghraanam paathu makhatraathaa mukham Saumitri vatsala-ha ||5||


Jivhaam vidya nidhi-h paathu kanTam Bharata vandita-ha |

Skandhau divya yudha-h paathu bhujhau bhagnesha kaarmuka-h ||6||


Karau Sitapati-h paatu hrudayam Jaamadagnyajit |

Madhyam paathu khara dhwamsee naabhim Jaambhavadaashraya-ha ||7||


Sugreevasha katee paathu sakthinee Hanumath-prabhu-h |

Uruu Raghuththama-h paathu raksha-h kula vinaasha-kruth ||8||


Jaanunee sethukruth-paathu jadgne dasha-mukhaanthaka-ha |

Paadhau BibheeshaNa-shreeda-h paathu Raamo-n-khilam vapu-h ||9||


Yethaam Rama-balO-pethaam rakshaam ya-h sukruthee paTet |

Sa chiraayu-h sukhee putree vijayi vinayi bhavet ||10||


Paataala bhutalavyoma chaariNashchadh-ma chaarina-ha |

Na drushtumapi shaktaaste rakshitam Rama naamabhi-hi ||11||

Rameti Ramabhadrethi Ramachandrethi vaa smarana |

Naro na lipyate paapai bhukthim mukthim cha vindathi ||12||


Jagajjetraika-mantreNa Ramanam-naabhi-rakshitam |

Ya-h kaNTe dhaarayethtasya karasthhA-h sarvasidhdhaya-h ||13||


Vajra-panjaranaamedam yo Raamakavacham smaret |

Avyaahataagnya-h sarvatra labhate jayamangalam ||14||


Adishtavaan yathaa swapne Ramarakshaamimaam hara-h |

Tatha likhitavaana praata-h prabhudhdho budhakaushika-h ||15||


Aaraama-h kalpavrukshaaNaam viraama-h sakalapadaam |

Abhiraamstrilokaanaam Rama-h shreemaan sa na-h prabhu-h ||16||


Tarunnau roopasampannau sukumaarau mahabalau |

Pundareeka-vishaalakshau cheera krushNaa jinaambarau ||17||


Phalamoolashinau daantau taapasau brahmachaariNau |

Putrau dasharathasyaythau bhratarau RamalakshmaNau ||18||


Sharanyau sarvasatvaanaam shreshTau sarvadhanushmatham |

Raksha-h-kulanihantaarau traayetaam no raghuththamau ||19||


Aaththasajhjha-dhanushaa vishusprushaa shuganishandga sandginau |

RakshaNaaya mama RaamalakshmaNaa vagratha-h pathi sadaiva gachchathaam ||20||


Sannaddha-h kavachee khaDgee chaapabaaNadharo yuvaa |

gachchana-manoratho-smaakam Raama-h paathu sa-lakshmana-h ||21||


Raamo Daasharathi-h shooro LakshmaNaa-nucharo balee |

Kaakutstha-h purusha-h poorna-h Kausalyeyo raghuththamma-h ||22||


Vedantavedhyo yagnesha-h puraaNapurushoththama-h |

Janakeevallabha-h Shrimaan-naprameya parakrama-h ||23||


Ityetaani japennityam madbhakta-ha shraddhayaanvita-h |

Ashwamedhaayutam punyam sampraaprOti na samshaya-ha ||24||


Raamam duurvaadalashyamam padmaaksham peetavaasasam |

Stuvanti naamabhirdhirvyairna te samsaarinO nara-h ||25||


Raamam LakshmaNa puurvajam Raghuvaram Seetapatim sundaram |

KaakutasTham karuNaarNavam guNanidhim viprapriyam dhaarmikam

Raajendram satyasamdham Dasharathanayam shyamalam shaantamuurthim |

Vande lokabhiraamam Raghukulatilakam Raaghavam RaavaNaarim ||26||


Raamaya Raamabhadraaya Raamachandraaya vedhase |

Raghunaathaaya naathaaya Seethaayaa-h pathaye namah ||27||


Shreeraam Raam Raghunandana Raam Raam |

Shreeraam Raam Bharathaagraja Raam Raam |

Shreeraam Raam RaNakarkasha Raam Raam |

Shreeraam Raam SharaNaM bhava Raam Raam ||28||


ShreeraamachandracharaNau manasaa smaraami |

ShreeraamachandracharaNau vachasaa gruNaami |

ShreeraamachandracharaNau shirasaa namaami |

ShreeraamachandracharaNau sharaNam pradhye ||29||


Maataa Raamo matpithaa Ramachandra-ha |

Swamee Raamo matsakhaa Ramachandra-ha |

Sarvaswam me RamachandrO dayaalu |

Naanyam jaane naiva jaane na jaane ||30||


DakshiNe LakshmaNO yasya vaame tu Janakaatmajaa |

Puratho Maarutiryasya tam vande Raghunandanam ||31||


Lokabhiraamam ranarangadheeram raajeevanetram Raghuvamshanaatham |

KaaruNyaroopam karuNaakaramtam Shreeraamachandram sharaNam prapadhye ||32||


Manojavam Maarutatulyavegam jitendriyam varishTam |

Vaataatmajam vaanarayuuthamukhyam Shreeraamadootam sharaNam prapadhye ||33||


Koojantham Raamaraameti madhuram madhuraaksharam |

Aaruhya kavithashaakhaam vande Valmiikikokilam ||34||


Aapadaampahartaaram daataaram sarvasampadaam |

Lokaabhiraamam Shreeraamam bhuyo bhuyo namaamyaham ||35||


Bharjanam bhavabeejaanaam-marjanam sukhasampadaam |

Tarjanam yamadootaanaam Raamaraamethi garjanam ||36||

Raamo RaajamaNi-h sada vijayate Raamam ramesham bhaje |

RaameNaabhihathaa nishaacarachamuu Raamaya tasmai namaha |

Raamannaasti parayaaNam parataram Raamasya daasO-smayaham |

Raame chiththalaya-h sada bhavatu me bho Raam maamudhdhara ||37||


Raama Raamethi Raamethi rame Raame manorame |

Sahastranaama taththulyam Ramanaam varaanane ||38||


Bhajan Hindi Lyrics

Web Tittle : Ram Raksha Stotram Lyrics Anuradha Paudwal , 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

नमस्कार हमारी वेबसाइट आपके अनुभव को बढ़ाने के लिए cookies का उपयोग करती है। Learn More
Accept !